Sanskrit tools

Sanskrit declension


Declension of प्रतिहास pratihāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिहासः pratihāsaḥ
प्रतिहासौ pratihāsau
प्रतिहासाः pratihāsāḥ
Vocative प्रतिहास pratihāsa
प्रतिहासौ pratihāsau
प्रतिहासाः pratihāsāḥ
Accusative प्रतिहासम् pratihāsam
प्रतिहासौ pratihāsau
प्रतिहासान् pratihāsān
Instrumental प्रतिहासेन pratihāsena
प्रतिहासाभ्याम् pratihāsābhyām
प्रतिहासैः pratihāsaiḥ
Dative प्रतिहासाय pratihāsāya
प्रतिहासाभ्याम् pratihāsābhyām
प्रतिहासेभ्यः pratihāsebhyaḥ
Ablative प्रतिहासात् pratihāsāt
प्रतिहासाभ्याम् pratihāsābhyām
प्रतिहासेभ्यः pratihāsebhyaḥ
Genitive प्रतिहासस्य pratihāsasya
प्रतिहासयोः pratihāsayoḥ
प्रतिहासानाम् pratihāsānām
Locative प्रतिहासे pratihāse
प्रतिहासयोः pratihāsayoḥ
प्रतिहासेषु pratihāseṣu