| Singular | Dual | Plural |
Nominativo |
प्रतिहासः
pratihāsaḥ
|
प्रतिहासौ
pratihāsau
|
प्रतिहासाः
pratihāsāḥ
|
Vocativo |
प्रतिहास
pratihāsa
|
प्रतिहासौ
pratihāsau
|
प्रतिहासाः
pratihāsāḥ
|
Acusativo |
प्रतिहासम्
pratihāsam
|
प्रतिहासौ
pratihāsau
|
प्रतिहासान्
pratihāsān
|
Instrumental |
प्रतिहासेन
pratihāsena
|
प्रतिहासाभ्याम्
pratihāsābhyām
|
प्रतिहासैः
pratihāsaiḥ
|
Dativo |
प्रतिहासाय
pratihāsāya
|
प्रतिहासाभ्याम्
pratihāsābhyām
|
प्रतिहासेभ्यः
pratihāsebhyaḥ
|
Ablativo |
प्रतिहासात्
pratihāsāt
|
प्रतिहासाभ्याम्
pratihāsābhyām
|
प्रतिहासेभ्यः
pratihāsebhyaḥ
|
Genitivo |
प्रतिहासस्य
pratihāsasya
|
प्रतिहासयोः
pratihāsayoḥ
|
प्रतिहासानाम्
pratihāsānām
|
Locativo |
प्रतिहासे
pratihāse
|
प्रतिहासयोः
pratihāsayoḥ
|
प्रतिहासेषु
pratihāseṣu
|