Sanskrit tools

Sanskrit declension


Declension of प्रतिहोतव्य pratihotavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिहोतव्यम् pratihotavyam
प्रतिहोतव्ये pratihotavye
प्रतिहोतव्यानि pratihotavyāni
Vocative प्रतिहोतव्य pratihotavya
प्रतिहोतव्ये pratihotavye
प्रतिहोतव्यानि pratihotavyāni
Accusative प्रतिहोतव्यम् pratihotavyam
प्रतिहोतव्ये pratihotavye
प्रतिहोतव्यानि pratihotavyāni
Instrumental प्रतिहोतव्येन pratihotavyena
प्रतिहोतव्याभ्याम् pratihotavyābhyām
प्रतिहोतव्यैः pratihotavyaiḥ
Dative प्रतिहोतव्याय pratihotavyāya
प्रतिहोतव्याभ्याम् pratihotavyābhyām
प्रतिहोतव्येभ्यः pratihotavyebhyaḥ
Ablative प्रतिहोतव्यात् pratihotavyāt
प्रतिहोतव्याभ्याम् pratihotavyābhyām
प्रतिहोतव्येभ्यः pratihotavyebhyaḥ
Genitive प्रतिहोतव्यस्य pratihotavyasya
प्रतिहोतव्ययोः pratihotavyayoḥ
प्रतिहोतव्यानाम् pratihotavyānām
Locative प्रतिहोतव्ये pratihotavye
प्रतिहोतव्ययोः pratihotavyayoḥ
प्रतिहोतव्येषु pratihotavyeṣu