| Singular | Dual | Plural |
Nominativo |
प्रतिहोतव्यम्
pratihotavyam
|
प्रतिहोतव्ये
pratihotavye
|
प्रतिहोतव्यानि
pratihotavyāni
|
Vocativo |
प्रतिहोतव्य
pratihotavya
|
प्रतिहोतव्ये
pratihotavye
|
प्रतिहोतव्यानि
pratihotavyāni
|
Acusativo |
प्रतिहोतव्यम्
pratihotavyam
|
प्रतिहोतव्ये
pratihotavye
|
प्रतिहोतव्यानि
pratihotavyāni
|
Instrumental |
प्रतिहोतव्येन
pratihotavyena
|
प्रतिहोतव्याभ्याम्
pratihotavyābhyām
|
प्रतिहोतव्यैः
pratihotavyaiḥ
|
Dativo |
प्रतिहोतव्याय
pratihotavyāya
|
प्रतिहोतव्याभ्याम्
pratihotavyābhyām
|
प्रतिहोतव्येभ्यः
pratihotavyebhyaḥ
|
Ablativo |
प्रतिहोतव्यात्
pratihotavyāt
|
प्रतिहोतव्याभ्याम्
pratihotavyābhyām
|
प्रतिहोतव्येभ्यः
pratihotavyebhyaḥ
|
Genitivo |
प्रतिहोतव्यस्य
pratihotavyasya
|
प्रतिहोतव्ययोः
pratihotavyayoḥ
|
प्रतिहोतव्यानाम्
pratihotavyānām
|
Locativo |
प्रतिहोतव्ये
pratihotavye
|
प्रतिहोतव्ययोः
pratihotavyayoḥ
|
प्रतिहोतव्येषु
pratihotavyeṣu
|