| Singular | Dual | Plural |
Nominative |
प्रतिहारगोप्त्री
pratihāragoptrī
|
प्रतिहारगोप्त्र्यौ
pratihāragoptryau
|
प्रतिहारगोप्त्र्यः
pratihāragoptryaḥ
|
Vocative |
प्रतिहारगोप्त्रि
pratihāragoptri
|
प्रतिहारगोप्त्र्यौ
pratihāragoptryau
|
प्रतिहारगोप्त्र्यः
pratihāragoptryaḥ
|
Accusative |
प्रतिहारगोप्त्रीम्
pratihāragoptrīm
|
प्रतिहारगोप्त्र्यौ
pratihāragoptryau
|
प्रतिहारगोप्त्रीः
pratihāragoptrīḥ
|
Instrumental |
प्रतिहारगोप्त्र्या
pratihāragoptryā
|
प्रतिहारगोप्त्रीभ्याम्
pratihāragoptrībhyām
|
प्रतिहारगोप्त्रीभिः
pratihāragoptrībhiḥ
|
Dative |
प्रतिहारगोप्त्र्यै
pratihāragoptryai
|
प्रतिहारगोप्त्रीभ्याम्
pratihāragoptrībhyām
|
प्रतिहारगोप्त्रीभ्यः
pratihāragoptrībhyaḥ
|
Ablative |
प्रतिहारगोप्त्र्याः
pratihāragoptryāḥ
|
प्रतिहारगोप्त्रीभ्याम्
pratihāragoptrībhyām
|
प्रतिहारगोप्त्रीभ्यः
pratihāragoptrībhyaḥ
|
Genitive |
प्रतिहारगोप्त्र्याः
pratihāragoptryāḥ
|
प्रतिहारगोप्त्र्योः
pratihāragoptryoḥ
|
प्रतिहारगोप्त्रीणाम्
pratihāragoptrīṇām
|
Locative |
प्रतिहारगोप्त्र्याम्
pratihāragoptryām
|
प्रतिहारगोप्त्र्योः
pratihāragoptryoḥ
|
प्रतिहारगोप्त्रीषु
pratihāragoptrīṣu
|