Sanskrit tools

Sanskrit declension


Declension of प्रतिहर्षणा pratiharṣaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिहर्षणा pratiharṣaṇā
प्रतिहर्षणे pratiharṣaṇe
प्रतिहर्षणाः pratiharṣaṇāḥ
Vocative प्रतिहर्षणे pratiharṣaṇe
प्रतिहर्षणे pratiharṣaṇe
प्रतिहर्षणाः pratiharṣaṇāḥ
Accusative प्रतिहर्षणाम् pratiharṣaṇām
प्रतिहर्षणे pratiharṣaṇe
प्रतिहर्षणाः pratiharṣaṇāḥ
Instrumental प्रतिहर्षणया pratiharṣaṇayā
प्रतिहर्षणाभ्याम् pratiharṣaṇābhyām
प्रतिहर्षणाभिः pratiharṣaṇābhiḥ
Dative प्रतिहर्षणायै pratiharṣaṇāyai
प्रतिहर्षणाभ्याम् pratiharṣaṇābhyām
प्रतिहर्षणाभ्यः pratiharṣaṇābhyaḥ
Ablative प्रतिहर्षणायाः pratiharṣaṇāyāḥ
प्रतिहर्षणाभ्याम् pratiharṣaṇābhyām
प्रतिहर्षणाभ्यः pratiharṣaṇābhyaḥ
Genitive प्रतिहर्षणायाः pratiharṣaṇāyāḥ
प्रतिहर्षणयोः pratiharṣaṇayoḥ
प्रतिहर्षणानाम् pratiharṣaṇānām
Locative प्रतिहर्षणायाम् pratiharṣaṇāyām
प्रतिहर्षणयोः pratiharṣaṇayoḥ
प्रतिहर्षणासु pratiharṣaṇāsu