| Singular | Dual | Plural |
Nominativo |
प्रतिहर्षणा
pratiharṣaṇā
|
प्रतिहर्षणे
pratiharṣaṇe
|
प्रतिहर्षणाः
pratiharṣaṇāḥ
|
Vocativo |
प्रतिहर्षणे
pratiharṣaṇe
|
प्रतिहर्षणे
pratiharṣaṇe
|
प्रतिहर्षणाः
pratiharṣaṇāḥ
|
Acusativo |
प्रतिहर्षणाम्
pratiharṣaṇām
|
प्रतिहर्षणे
pratiharṣaṇe
|
प्रतिहर्षणाः
pratiharṣaṇāḥ
|
Instrumental |
प्रतिहर्षणया
pratiharṣaṇayā
|
प्रतिहर्षणाभ्याम्
pratiharṣaṇābhyām
|
प्रतिहर्षणाभिः
pratiharṣaṇābhiḥ
|
Dativo |
प्रतिहर्षणायै
pratiharṣaṇāyai
|
प्रतिहर्षणाभ्याम्
pratiharṣaṇābhyām
|
प्रतिहर्षणाभ्यः
pratiharṣaṇābhyaḥ
|
Ablativo |
प्रतिहर्षणायाः
pratiharṣaṇāyāḥ
|
प्रतिहर्षणाभ्याम्
pratiharṣaṇābhyām
|
प्रतिहर्षणाभ्यः
pratiharṣaṇābhyaḥ
|
Genitivo |
प्रतिहर्षणायाः
pratiharṣaṇāyāḥ
|
प्रतिहर्षणयोः
pratiharṣaṇayoḥ
|
प्रतिहर्षणानाम्
pratiharṣaṇānām
|
Locativo |
प्रतिहर्षणायाम्
pratiharṣaṇāyām
|
प्रतिहर्षणयोः
pratiharṣaṇayoḥ
|
प्रतिहर्षणासु
pratiharṣaṇāsu
|