Sanskrit tools

Sanskrit declension


Declension of प्रतीघात pratīghāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतीघातः pratīghātaḥ
प्रतीघातौ pratīghātau
प्रतीघाताः pratīghātāḥ
Vocative प्रतीघात pratīghāta
प्रतीघातौ pratīghātau
प्रतीघाताः pratīghātāḥ
Accusative प्रतीघातम् pratīghātam
प्रतीघातौ pratīghātau
प्रतीघातान् pratīghātān
Instrumental प्रतीघातेन pratīghātena
प्रतीघाताभ्याम् pratīghātābhyām
प्रतीघातैः pratīghātaiḥ
Dative प्रतीघाताय pratīghātāya
प्रतीघाताभ्याम् pratīghātābhyām
प्रतीघातेभ्यः pratīghātebhyaḥ
Ablative प्रतीघातात् pratīghātāt
प्रतीघाताभ्याम् pratīghātābhyām
प्रतीघातेभ्यः pratīghātebhyaḥ
Genitive प्रतीघातस्य pratīghātasya
प्रतीघातयोः pratīghātayoḥ
प्रतीघातानाम् pratīghātānām
Locative प्रतीघाते pratīghāte
प्रतीघातयोः pratīghātayoḥ
प्रतीघातेषु pratīghāteṣu