| Singular | Dual | Plural |
Nominativo |
प्रतीघातः
pratīghātaḥ
|
प्रतीघातौ
pratīghātau
|
प्रतीघाताः
pratīghātāḥ
|
Vocativo |
प्रतीघात
pratīghāta
|
प्रतीघातौ
pratīghātau
|
प्रतीघाताः
pratīghātāḥ
|
Acusativo |
प्रतीघातम्
pratīghātam
|
प्रतीघातौ
pratīghātau
|
प्रतीघातान्
pratīghātān
|
Instrumental |
प्रतीघातेन
pratīghātena
|
प्रतीघाताभ्याम्
pratīghātābhyām
|
प्रतीघातैः
pratīghātaiḥ
|
Dativo |
प्रतीघाताय
pratīghātāya
|
प्रतीघाताभ्याम्
pratīghātābhyām
|
प्रतीघातेभ्यः
pratīghātebhyaḥ
|
Ablativo |
प्रतीघातात्
pratīghātāt
|
प्रतीघाताभ्याम्
pratīghātābhyām
|
प्रतीघातेभ्यः
pratīghātebhyaḥ
|
Genitivo |
प्रतीघातस्य
pratīghātasya
|
प्रतीघातयोः
pratīghātayoḥ
|
प्रतीघातानाम्
pratīghātānām
|
Locativo |
प्रतीघाते
pratīghāte
|
प्रतीघातयोः
pratīghātayoḥ
|
प्रतीघातेषु
pratīghāteṣu
|