Sanskrit tools

Sanskrit declension


Declension of प्रतीनाहभाजन pratīnāhabhājana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतीनाहभाजनम् pratīnāhabhājanam
प्रतीनाहभाजने pratīnāhabhājane
प्रतीनाहभाजनानि pratīnāhabhājanāni
Vocative प्रतीनाहभाजन pratīnāhabhājana
प्रतीनाहभाजने pratīnāhabhājane
प्रतीनाहभाजनानि pratīnāhabhājanāni
Accusative प्रतीनाहभाजनम् pratīnāhabhājanam
प्रतीनाहभाजने pratīnāhabhājane
प्रतीनाहभाजनानि pratīnāhabhājanāni
Instrumental प्रतीनाहभाजनेन pratīnāhabhājanena
प्रतीनाहभाजनाभ्याम् pratīnāhabhājanābhyām
प्रतीनाहभाजनैः pratīnāhabhājanaiḥ
Dative प्रतीनाहभाजनाय pratīnāhabhājanāya
प्रतीनाहभाजनाभ्याम् pratīnāhabhājanābhyām
प्रतीनाहभाजनेभ्यः pratīnāhabhājanebhyaḥ
Ablative प्रतीनाहभाजनात् pratīnāhabhājanāt
प्रतीनाहभाजनाभ्याम् pratīnāhabhājanābhyām
प्रतीनाहभाजनेभ्यः pratīnāhabhājanebhyaḥ
Genitive प्रतीनाहभाजनस्य pratīnāhabhājanasya
प्रतीनाहभाजनयोः pratīnāhabhājanayoḥ
प्रतीनाहभाजनानाम् pratīnāhabhājanānām
Locative प्रतीनाहभाजने pratīnāhabhājane
प्रतीनाहभाजनयोः pratīnāhabhājanayoḥ
प्रतीनाहभाजनेषु pratīnāhabhājaneṣu