| Singular | Dual | Plural |
Nominative |
प्रतीनाहभाजनम्
pratīnāhabhājanam
|
प्रतीनाहभाजने
pratīnāhabhājane
|
प्रतीनाहभाजनानि
pratīnāhabhājanāni
|
Vocative |
प्रतीनाहभाजन
pratīnāhabhājana
|
प्रतीनाहभाजने
pratīnāhabhājane
|
प्रतीनाहभाजनानि
pratīnāhabhājanāni
|
Accusative |
प्रतीनाहभाजनम्
pratīnāhabhājanam
|
प्रतीनाहभाजने
pratīnāhabhājane
|
प्रतीनाहभाजनानि
pratīnāhabhājanāni
|
Instrumental |
प्रतीनाहभाजनेन
pratīnāhabhājanena
|
प्रतीनाहभाजनाभ्याम्
pratīnāhabhājanābhyām
|
प्रतीनाहभाजनैः
pratīnāhabhājanaiḥ
|
Dative |
प्रतीनाहभाजनाय
pratīnāhabhājanāya
|
प्रतीनाहभाजनाभ्याम्
pratīnāhabhājanābhyām
|
प्रतीनाहभाजनेभ्यः
pratīnāhabhājanebhyaḥ
|
Ablative |
प्रतीनाहभाजनात्
pratīnāhabhājanāt
|
प्रतीनाहभाजनाभ्याम्
pratīnāhabhājanābhyām
|
प्रतीनाहभाजनेभ्यः
pratīnāhabhājanebhyaḥ
|
Genitive |
प्रतीनाहभाजनस्य
pratīnāhabhājanasya
|
प्रतीनाहभाजनयोः
pratīnāhabhājanayoḥ
|
प्रतीनाहभाजनानाम्
pratīnāhabhājanānām
|
Locative |
प्रतीनाहभाजने
pratīnāhabhājane
|
प्रतीनाहभाजनयोः
pratīnāhabhājanayoḥ
|
प्रतीनाहभाजनेषु
pratīnāhabhājaneṣu
|