| Singular | Dual | Plural |
Nominativo |
प्रतीनाहभाजनम्
pratīnāhabhājanam
|
प्रतीनाहभाजने
pratīnāhabhājane
|
प्रतीनाहभाजनानि
pratīnāhabhājanāni
|
Vocativo |
प्रतीनाहभाजन
pratīnāhabhājana
|
प्रतीनाहभाजने
pratīnāhabhājane
|
प्रतीनाहभाजनानि
pratīnāhabhājanāni
|
Acusativo |
प्रतीनाहभाजनम्
pratīnāhabhājanam
|
प्रतीनाहभाजने
pratīnāhabhājane
|
प्रतीनाहभाजनानि
pratīnāhabhājanāni
|
Instrumental |
प्रतीनाहभाजनेन
pratīnāhabhājanena
|
प्रतीनाहभाजनाभ्याम्
pratīnāhabhājanābhyām
|
प्रतीनाहभाजनैः
pratīnāhabhājanaiḥ
|
Dativo |
प्रतीनाहभाजनाय
pratīnāhabhājanāya
|
प्रतीनाहभाजनाभ्याम्
pratīnāhabhājanābhyām
|
प्रतीनाहभाजनेभ्यः
pratīnāhabhājanebhyaḥ
|
Ablativo |
प्रतीनाहभाजनात्
pratīnāhabhājanāt
|
प्रतीनाहभाजनाभ्याम्
pratīnāhabhājanābhyām
|
प्रतीनाहभाजनेभ्यः
pratīnāhabhājanebhyaḥ
|
Genitivo |
प्रतीनाहभाजनस्य
pratīnāhabhājanasya
|
प्रतीनाहभाजनयोः
pratīnāhabhājanayoḥ
|
प्रतीनाहभाजनानाम्
pratīnāhabhājanānām
|
Locativo |
प्रतीनाहभाजने
pratīnāhabhājane
|
प्रतीनाहभाजनयोः
pratīnāhabhājanayoḥ
|
प्रतीनाहभाजनेषु
pratīnāhabhājaneṣu
|