| Singular | Dual | Plural |
Nominative |
प्रतीबोधः
pratībodhaḥ
|
प्रतीबोधौ
pratībodhau
|
प्रतीबोधाः
pratībodhāḥ
|
Vocative |
प्रतीबोध
pratībodha
|
प्रतीबोधौ
pratībodhau
|
प्रतीबोधाः
pratībodhāḥ
|
Accusative |
प्रतीबोधम्
pratībodham
|
प्रतीबोधौ
pratībodhau
|
प्रतीबोधान्
pratībodhān
|
Instrumental |
प्रतीबोधेन
pratībodhena
|
प्रतीबोधाभ्याम्
pratībodhābhyām
|
प्रतीबोधैः
pratībodhaiḥ
|
Dative |
प्रतीबोधाय
pratībodhāya
|
प्रतीबोधाभ्याम्
pratībodhābhyām
|
प्रतीबोधेभ्यः
pratībodhebhyaḥ
|
Ablative |
प्रतीबोधात्
pratībodhāt
|
प्रतीबोधाभ्याम्
pratībodhābhyām
|
प्रतीबोधेभ्यः
pratībodhebhyaḥ
|
Genitive |
प्रतीबोधस्य
pratībodhasya
|
प्रतीबोधयोः
pratībodhayoḥ
|
प्रतीबोधानाम्
pratībodhānām
|
Locative |
प्रतीबोधे
pratībodhe
|
प्रतीबोधयोः
pratībodhayoḥ
|
प्रतीबोधेषु
pratībodheṣu
|