| Singular | Dual | Plural |
Nominativo |
प्रतीबोधः
pratībodhaḥ
|
प्रतीबोधौ
pratībodhau
|
प्रतीबोधाः
pratībodhāḥ
|
Vocativo |
प्रतीबोध
pratībodha
|
प्रतीबोधौ
pratībodhau
|
प्रतीबोधाः
pratībodhāḥ
|
Acusativo |
प्रतीबोधम्
pratībodham
|
प्रतीबोधौ
pratībodhau
|
प्रतीबोधान्
pratībodhān
|
Instrumental |
प्रतीबोधेन
pratībodhena
|
प्रतीबोधाभ्याम्
pratībodhābhyām
|
प्रतीबोधैः
pratībodhaiḥ
|
Dativo |
प्रतीबोधाय
pratībodhāya
|
प्रतीबोधाभ्याम्
pratībodhābhyām
|
प्रतीबोधेभ्यः
pratībodhebhyaḥ
|
Ablativo |
प्रतीबोधात्
pratībodhāt
|
प्रतीबोधाभ्याम्
pratībodhābhyām
|
प्रतीबोधेभ्यः
pratībodhebhyaḥ
|
Genitivo |
प्रतीबोधस्य
pratībodhasya
|
प्रतीबोधयोः
pratībodhayoḥ
|
प्रतीबोधानाम्
pratībodhānām
|
Locativo |
प्रतीबोधे
pratībodhe
|
प्रतीबोधयोः
pratībodhayoḥ
|
प्रतीबोधेषु
pratībodheṣu
|