| Singular | Dual | Plural |
Nominative |
प्रतीवापः
pratīvāpaḥ
|
प्रतीवापौ
pratīvāpau
|
प्रतीवापाः
pratīvāpāḥ
|
Vocative |
प्रतीवाप
pratīvāpa
|
प्रतीवापौ
pratīvāpau
|
प्रतीवापाः
pratīvāpāḥ
|
Accusative |
प्रतीवापम्
pratīvāpam
|
प्रतीवापौ
pratīvāpau
|
प्रतीवापान्
pratīvāpān
|
Instrumental |
प्रतीवापेन
pratīvāpena
|
प्रतीवापाभ्याम्
pratīvāpābhyām
|
प्रतीवापैः
pratīvāpaiḥ
|
Dative |
प्रतीवापाय
pratīvāpāya
|
प्रतीवापाभ्याम्
pratīvāpābhyām
|
प्रतीवापेभ्यः
pratīvāpebhyaḥ
|
Ablative |
प्रतीवापात्
pratīvāpāt
|
प्रतीवापाभ्याम्
pratīvāpābhyām
|
प्रतीवापेभ्यः
pratīvāpebhyaḥ
|
Genitive |
प्रतीवापस्य
pratīvāpasya
|
प्रतीवापयोः
pratīvāpayoḥ
|
प्रतीवापानाम्
pratīvāpānām
|
Locative |
प्रतीवापे
pratīvāpe
|
प्रतीवापयोः
pratīvāpayoḥ
|
प्रतीवापेषु
pratīvāpeṣu
|