| Singular | Dual | Plural |
Nominativo |
प्रतीवापः
pratīvāpaḥ
|
प्रतीवापौ
pratīvāpau
|
प्रतीवापाः
pratīvāpāḥ
|
Vocativo |
प्रतीवाप
pratīvāpa
|
प्रतीवापौ
pratīvāpau
|
प्रतीवापाः
pratīvāpāḥ
|
Acusativo |
प्रतीवापम्
pratīvāpam
|
प्रतीवापौ
pratīvāpau
|
प्रतीवापान्
pratīvāpān
|
Instrumental |
प्रतीवापेन
pratīvāpena
|
प्रतीवापाभ्याम्
pratīvāpābhyām
|
प्रतीवापैः
pratīvāpaiḥ
|
Dativo |
प्रतीवापाय
pratīvāpāya
|
प्रतीवापाभ्याम्
pratīvāpābhyām
|
प्रतीवापेभ्यः
pratīvāpebhyaḥ
|
Ablativo |
प्रतीवापात्
pratīvāpāt
|
प्रतीवापाभ्याम्
pratīvāpābhyām
|
प्रतीवापेभ्यः
pratīvāpebhyaḥ
|
Genitivo |
प्रतीवापस्य
pratīvāpasya
|
प्रतीवापयोः
pratīvāpayoḥ
|
प्रतीवापानाम्
pratīvāpānām
|
Locativo |
प्रतीवापे
pratīvāpe
|
प्रतीवापयोः
pratīvāpayoḥ
|
प्रतीवापेषु
pratīvāpeṣu
|