| Singular | Dual | Plural |
Nominative |
प्रतीहारता
pratīhāratā
|
प्रतीहारते
pratīhārate
|
प्रतीहारताः
pratīhāratāḥ
|
Vocative |
प्रतीहारते
pratīhārate
|
प्रतीहारते
pratīhārate
|
प्रतीहारताः
pratīhāratāḥ
|
Accusative |
प्रतीहारताम्
pratīhāratām
|
प्रतीहारते
pratīhārate
|
प्रतीहारताः
pratīhāratāḥ
|
Instrumental |
प्रतीहारतया
pratīhāratayā
|
प्रतीहारताभ्याम्
pratīhāratābhyām
|
प्रतीहारताभिः
pratīhāratābhiḥ
|
Dative |
प्रतीहारतायै
pratīhāratāyai
|
प्रतीहारताभ्याम्
pratīhāratābhyām
|
प्रतीहारताभ्यः
pratīhāratābhyaḥ
|
Ablative |
प्रतीहारतायाः
pratīhāratāyāḥ
|
प्रतीहारताभ्याम्
pratīhāratābhyām
|
प्रतीहारताभ्यः
pratīhāratābhyaḥ
|
Genitive |
प्रतीहारतायाः
pratīhāratāyāḥ
|
प्रतीहारतयोः
pratīhāratayoḥ
|
प्रतीहारतानाम्
pratīhāratānām
|
Locative |
प्रतीहारतायाम्
pratīhāratāyām
|
प्रतीहारतयोः
pratīhāratayoḥ
|
प्रतीहारतासु
pratīhāratāsu
|