| Singular | Dual | Plural |
Nominativo |
प्रतीहारता
pratīhāratā
|
प्रतीहारते
pratīhārate
|
प्रतीहारताः
pratīhāratāḥ
|
Vocativo |
प्रतीहारते
pratīhārate
|
प्रतीहारते
pratīhārate
|
प्रतीहारताः
pratīhāratāḥ
|
Acusativo |
प्रतीहारताम्
pratīhāratām
|
प्रतीहारते
pratīhārate
|
प्रतीहारताः
pratīhāratāḥ
|
Instrumental |
प्रतीहारतया
pratīhāratayā
|
प्रतीहारताभ्याम्
pratīhāratābhyām
|
प्रतीहारताभिः
pratīhāratābhiḥ
|
Dativo |
प्रतीहारतायै
pratīhāratāyai
|
प्रतीहारताभ्याम्
pratīhāratābhyām
|
प्रतीहारताभ्यः
pratīhāratābhyaḥ
|
Ablativo |
प्रतीहारतायाः
pratīhāratāyāḥ
|
प्रतीहारताभ्याम्
pratīhāratābhyām
|
प्रतीहारताभ्यः
pratīhāratābhyaḥ
|
Genitivo |
प्रतीहारतायाः
pratīhāratāyāḥ
|
प्रतीहारतयोः
pratīhāratayoḥ
|
प्रतीहारतानाम्
pratīhāratānām
|
Locativo |
प्रतीहारतायाम्
pratīhāratāyām
|
प्रतीहारतयोः
pratīhāratayoḥ
|
प्रतीहारतासु
pratīhāratāsu
|