Sanskrit tools

Sanskrit declension


Declension of प्रतीतात्मन् pratītātman, f.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative प्रतीतात्मा pratītātmā
प्रतीतात्मानौ pratītātmānau
प्रतीतात्मानः pratītātmānaḥ
Vocative प्रतीतात्मन् pratītātman
प्रतीतात्मानौ pratītātmānau
प्रतीतात्मानः pratītātmānaḥ
Accusative प्रतीतात्मानम् pratītātmānam
प्रतीतात्मानौ pratītātmānau
प्रतीतात्मनः pratītātmanaḥ
Instrumental प्रतीतात्मना pratītātmanā
प्रतीतात्मभ्याम् pratītātmabhyām
प्रतीतात्मभिः pratītātmabhiḥ
Dative प्रतीतात्मने pratītātmane
प्रतीतात्मभ्याम् pratītātmabhyām
प्रतीतात्मभ्यः pratītātmabhyaḥ
Ablative प्रतीतात्मनः pratītātmanaḥ
प्रतीतात्मभ्याम् pratītātmabhyām
प्रतीतात्मभ्यः pratītātmabhyaḥ
Genitive प्रतीतात्मनः pratītātmanaḥ
प्रतीतात्मनोः pratītātmanoḥ
प्रतीतात्मनाम् pratītātmanām
Locative प्रतीतात्मनि pratītātmani
प्रतीतात्मनोः pratītātmanoḥ
प्रतीतात्मसु pratītātmasu