| Singular | Dual | Plural |
Nominativo |
प्रतीतात्मा
pratītātmā
|
प्रतीतात्मानौ
pratītātmānau
|
प्रतीतात्मानः
pratītātmānaḥ
|
Vocativo |
प्रतीतात्मन्
pratītātman
|
प्रतीतात्मानौ
pratītātmānau
|
प्रतीतात्मानः
pratītātmānaḥ
|
Acusativo |
प्रतीतात्मानम्
pratītātmānam
|
प्रतीतात्मानौ
pratītātmānau
|
प्रतीतात्मनः
pratītātmanaḥ
|
Instrumental |
प्रतीतात्मना
pratītātmanā
|
प्रतीतात्मभ्याम्
pratītātmabhyām
|
प्रतीतात्मभिः
pratītātmabhiḥ
|
Dativo |
प्रतीतात्मने
pratītātmane
|
प्रतीतात्मभ्याम्
pratītātmabhyām
|
प्रतीतात्मभ्यः
pratītātmabhyaḥ
|
Ablativo |
प्रतीतात्मनः
pratītātmanaḥ
|
प्रतीतात्मभ्याम्
pratītātmabhyām
|
प्रतीतात्मभ्यः
pratītātmabhyaḥ
|
Genitivo |
प्रतीतात्मनः
pratītātmanaḥ
|
प्रतीतात्मनोः
pratītātmanoḥ
|
प्रतीतात्मनाम्
pratītātmanām
|
Locativo |
प्रतीतात्मनि
pratītātmani
|
प्रतीतात्मनोः
pratītātmanoḥ
|
प्रतीतात्मसु
pratītātmasu
|