Singular | Dual | Plural | |
Nominative |
प्रतीतिः
pratītiḥ |
प्रतीती
pratītī |
प्रतीतयः
pratītayaḥ |
Vocative |
प्रतीते
pratīte |
प्रतीती
pratītī |
प्रतीतयः
pratītayaḥ |
Accusative |
प्रतीतिम्
pratītim |
प्रतीती
pratītī |
प्रतीतीः
pratītīḥ |
Instrumental |
प्रतीत्या
pratītyā |
प्रतीतिभ्याम्
pratītibhyām |
प्रतीतिभिः
pratītibhiḥ |
Dative |
प्रतीतये
pratītaye प्रतीत्यै pratītyai |
प्रतीतिभ्याम्
pratītibhyām |
प्रतीतिभ्यः
pratītibhyaḥ |
Ablative |
प्रतीतेः
pratīteḥ प्रतीत्याः pratītyāḥ |
प्रतीतिभ्याम्
pratītibhyām |
प्रतीतिभ्यः
pratītibhyaḥ |
Genitive |
प्रतीतेः
pratīteḥ प्रतीत्याः pratītyāḥ |
प्रतीत्योः
pratītyoḥ |
प्रतीतीनाम्
pratītīnām |
Locative |
प्रतीतौ
pratītau प्रतीत्याम् pratītyām |
प्रतीत्योः
pratītyoḥ |
प्रतीतिषु
pratītiṣu |