Singular | Dual | Plural | |
Nominativo |
प्रतीतिः
pratītiḥ |
प्रतीती
pratītī |
प्रतीतयः
pratītayaḥ |
Vocativo |
प्रतीते
pratīte |
प्रतीती
pratītī |
प्रतीतयः
pratītayaḥ |
Acusativo |
प्रतीतिम्
pratītim |
प्रतीती
pratītī |
प्रतीतीः
pratītīḥ |
Instrumental |
प्रतीत्या
pratītyā |
प्रतीतिभ्याम्
pratītibhyām |
प्रतीतिभिः
pratītibhiḥ |
Dativo |
प्रतीतये
pratītaye प्रतीत्यै pratītyai |
प्रतीतिभ्याम्
pratītibhyām |
प्रतीतिभ्यः
pratītibhyaḥ |
Ablativo |
प्रतीतेः
pratīteḥ प्रतीत्याः pratītyāḥ |
प्रतीतिभ्याम्
pratītibhyām |
प्रतीतिभ्यः
pratītibhyaḥ |
Genitivo |
प्रतीतेः
pratīteḥ प्रतीत्याः pratītyāḥ |
प्रतीत्योः
pratītyoḥ |
प्रतीतीनाम्
pratītīnām |
Locativo |
प्रतीतौ
pratītau प्रतीत्याम् pratītyām |
प्रतीत्योः
pratītyoḥ |
प्रतीतिषु
pratītiṣu |