Sanskrit tools

Sanskrit declension


Declension of प्रत्ययकारिणी pratyayakāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रत्ययकारिणी pratyayakāriṇī
प्रत्ययकारिण्यौ pratyayakāriṇyau
प्रत्ययकारिण्यः pratyayakāriṇyaḥ
Vocative प्रत्ययकारिणि pratyayakāriṇi
प्रत्ययकारिण्यौ pratyayakāriṇyau
प्रत्ययकारिण्यः pratyayakāriṇyaḥ
Accusative प्रत्ययकारिणीम् pratyayakāriṇīm
प्रत्ययकारिण्यौ pratyayakāriṇyau
प्रत्ययकारिणीः pratyayakāriṇīḥ
Instrumental प्रत्ययकारिण्या pratyayakāriṇyā
प्रत्ययकारिणीभ्याम् pratyayakāriṇībhyām
प्रत्ययकारिणीभिः pratyayakāriṇībhiḥ
Dative प्रत्ययकारिण्यै pratyayakāriṇyai
प्रत्ययकारिणीभ्याम् pratyayakāriṇībhyām
प्रत्ययकारिणीभ्यः pratyayakāriṇībhyaḥ
Ablative प्रत्ययकारिण्याः pratyayakāriṇyāḥ
प्रत्ययकारिणीभ्याम् pratyayakāriṇībhyām
प्रत्ययकारिणीभ्यः pratyayakāriṇībhyaḥ
Genitive प्रत्ययकारिण्याः pratyayakāriṇyāḥ
प्रत्ययकारिण्योः pratyayakāriṇyoḥ
प्रत्ययकारिणीनाम् pratyayakāriṇīnām
Locative प्रत्ययकारिण्याम् pratyayakāriṇyām
प्रत्ययकारिण्योः pratyayakāriṇyoḥ
प्रत्ययकारिणीषु pratyayakāriṇīṣu