| Singular | Dual | Plural |
Nominative |
प्रत्ययकारिणी
pratyayakāriṇī
|
प्रत्ययकारिण्यौ
pratyayakāriṇyau
|
प्रत्ययकारिण्यः
pratyayakāriṇyaḥ
|
Vocative |
प्रत्ययकारिणि
pratyayakāriṇi
|
प्रत्ययकारिण्यौ
pratyayakāriṇyau
|
प्रत्ययकारिण्यः
pratyayakāriṇyaḥ
|
Accusative |
प्रत्ययकारिणीम्
pratyayakāriṇīm
|
प्रत्ययकारिण्यौ
pratyayakāriṇyau
|
प्रत्ययकारिणीः
pratyayakāriṇīḥ
|
Instrumental |
प्रत्ययकारिण्या
pratyayakāriṇyā
|
प्रत्ययकारिणीभ्याम्
pratyayakāriṇībhyām
|
प्रत्ययकारिणीभिः
pratyayakāriṇībhiḥ
|
Dative |
प्रत्ययकारिण्यै
pratyayakāriṇyai
|
प्रत्ययकारिणीभ्याम्
pratyayakāriṇībhyām
|
प्रत्ययकारिणीभ्यः
pratyayakāriṇībhyaḥ
|
Ablative |
प्रत्ययकारिण्याः
pratyayakāriṇyāḥ
|
प्रत्ययकारिणीभ्याम्
pratyayakāriṇībhyām
|
प्रत्ययकारिणीभ्यः
pratyayakāriṇībhyaḥ
|
Genitive |
प्रत्ययकारिण्याः
pratyayakāriṇyāḥ
|
प्रत्ययकारिण्योः
pratyayakāriṇyoḥ
|
प्रत्ययकारिणीनाम्
pratyayakāriṇīnām
|
Locative |
प्रत्ययकारिण्याम्
pratyayakāriṇyām
|
प्रत्ययकारिण्योः
pratyayakāriṇyoḥ
|
प्रत्ययकारिणीषु
pratyayakāriṇīṣu
|