Sanskrit tools

Sanskrit declension


Declension of प्रत्ययकारिन् pratyayakārin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative प्रत्ययकारि pratyayakāri
प्रत्ययकारिणी pratyayakāriṇī
प्रत्ययकारीणि pratyayakārīṇi
Vocative प्रत्ययकारि pratyayakāri
प्रत्ययकारिन् pratyayakārin
प्रत्ययकारिणी pratyayakāriṇī
प्रत्ययकारीणि pratyayakārīṇi
Accusative प्रत्ययकारि pratyayakāri
प्रत्ययकारिणी pratyayakāriṇī
प्रत्ययकारीणि pratyayakārīṇi
Instrumental प्रत्ययकारिणा pratyayakāriṇā
प्रत्ययकारिभ्याम् pratyayakāribhyām
प्रत्ययकारिभिः pratyayakāribhiḥ
Dative प्रत्ययकारिणे pratyayakāriṇe
प्रत्ययकारिभ्याम् pratyayakāribhyām
प्रत्ययकारिभ्यः pratyayakāribhyaḥ
Ablative प्रत्ययकारिणः pratyayakāriṇaḥ
प्रत्ययकारिभ्याम् pratyayakāribhyām
प्रत्ययकारिभ्यः pratyayakāribhyaḥ
Genitive प्रत्ययकारिणः pratyayakāriṇaḥ
प्रत्ययकारिणोः pratyayakāriṇoḥ
प्रत्ययकारिणम् pratyayakāriṇam
Locative प्रत्ययकारिणि pratyayakāriṇi
प्रत्ययकारिणोः pratyayakāriṇoḥ
प्रत्ययकारिषु pratyayakāriṣu