Singular | Dual | Plural | |
Nominativo |
प्रत्ययकारि
pratyayakāri |
प्रत्ययकारिणी
pratyayakāriṇī |
प्रत्ययकारीणि
pratyayakārīṇi |
Vocativo |
प्रत्ययकारि
pratyayakāri प्रत्ययकारिन् pratyayakārin |
प्रत्ययकारिणी
pratyayakāriṇī |
प्रत्ययकारीणि
pratyayakārīṇi |
Acusativo |
प्रत्ययकारि
pratyayakāri |
प्रत्ययकारिणी
pratyayakāriṇī |
प्रत्ययकारीणि
pratyayakārīṇi |
Instrumental |
प्रत्ययकारिणा
pratyayakāriṇā |
प्रत्ययकारिभ्याम्
pratyayakāribhyām |
प्रत्ययकारिभिः
pratyayakāribhiḥ |
Dativo |
प्रत्ययकारिणे
pratyayakāriṇe |
प्रत्ययकारिभ्याम्
pratyayakāribhyām |
प्रत्ययकारिभ्यः
pratyayakāribhyaḥ |
Ablativo |
प्रत्ययकारिणः
pratyayakāriṇaḥ |
प्रत्ययकारिभ्याम्
pratyayakāribhyām |
प्रत्ययकारिभ्यः
pratyayakāribhyaḥ |
Genitivo |
प्रत्ययकारिणः
pratyayakāriṇaḥ |
प्रत्ययकारिणोः
pratyayakāriṇoḥ |
प्रत्ययकारिणम्
pratyayakāriṇam |
Locativo |
प्रत्ययकारिणि
pratyayakāriṇi |
प्रत्ययकारिणोः
pratyayakāriṇoḥ |
प्रत्ययकारिषु
pratyayakāriṣu |