Sanskrit tools

Sanskrit declension


Declension of प्रत्ययतत्त्वप्रकाशिका pratyayatattvaprakāśikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्ययतत्त्वप्रकाशिका pratyayatattvaprakāśikā
प्रत्ययतत्त्वप्रकाशिके pratyayatattvaprakāśike
प्रत्ययतत्त्वप्रकाशिकाः pratyayatattvaprakāśikāḥ
Vocative प्रत्ययतत्त्वप्रकाशिके pratyayatattvaprakāśike
प्रत्ययतत्त्वप्रकाशिके pratyayatattvaprakāśike
प्रत्ययतत्त्वप्रकाशिकाः pratyayatattvaprakāśikāḥ
Accusative प्रत्ययतत्त्वप्रकाशिकाम् pratyayatattvaprakāśikām
प्रत्ययतत्त्वप्रकाशिके pratyayatattvaprakāśike
प्रत्ययतत्त्वप्रकाशिकाः pratyayatattvaprakāśikāḥ
Instrumental प्रत्ययतत्त्वप्रकाशिकया pratyayatattvaprakāśikayā
प्रत्ययतत्त्वप्रकाशिकाभ्याम् pratyayatattvaprakāśikābhyām
प्रत्ययतत्त्वप्रकाशिकाभिः pratyayatattvaprakāśikābhiḥ
Dative प्रत्ययतत्त्वप्रकाशिकायै pratyayatattvaprakāśikāyai
प्रत्ययतत्त्वप्रकाशिकाभ्याम् pratyayatattvaprakāśikābhyām
प्रत्ययतत्त्वप्रकाशिकाभ्यः pratyayatattvaprakāśikābhyaḥ
Ablative प्रत्ययतत्त्वप्रकाशिकायाः pratyayatattvaprakāśikāyāḥ
प्रत्ययतत्त्वप्रकाशिकाभ्याम् pratyayatattvaprakāśikābhyām
प्रत्ययतत्त्वप्रकाशिकाभ्यः pratyayatattvaprakāśikābhyaḥ
Genitive प्रत्ययतत्त्वप्रकाशिकायाः pratyayatattvaprakāśikāyāḥ
प्रत्ययतत्त्वप्रकाशिकयोः pratyayatattvaprakāśikayoḥ
प्रत्ययतत्त्वप्रकाशिकानाम् pratyayatattvaprakāśikānām
Locative प्रत्ययतत्त्वप्रकाशिकायाम् pratyayatattvaprakāśikāyām
प्रत्ययतत्त्वप्रकाशिकयोः pratyayatattvaprakāśikayoḥ
प्रत्ययतत्त्वप्रकाशिकासु pratyayatattvaprakāśikāsu