| Singular | Dual | Plural |
Nominativo |
प्रत्ययतत्त्वप्रकाशिका
pratyayatattvaprakāśikā
|
प्रत्ययतत्त्वप्रकाशिके
pratyayatattvaprakāśike
|
प्रत्ययतत्त्वप्रकाशिकाः
pratyayatattvaprakāśikāḥ
|
Vocativo |
प्रत्ययतत्त्वप्रकाशिके
pratyayatattvaprakāśike
|
प्रत्ययतत्त्वप्रकाशिके
pratyayatattvaprakāśike
|
प्रत्ययतत्त्वप्रकाशिकाः
pratyayatattvaprakāśikāḥ
|
Acusativo |
प्रत्ययतत्त्वप्रकाशिकाम्
pratyayatattvaprakāśikām
|
प्रत्ययतत्त्वप्रकाशिके
pratyayatattvaprakāśike
|
प्रत्ययतत्त्वप्रकाशिकाः
pratyayatattvaprakāśikāḥ
|
Instrumental |
प्रत्ययतत्त्वप्रकाशिकया
pratyayatattvaprakāśikayā
|
प्रत्ययतत्त्वप्रकाशिकाभ्याम्
pratyayatattvaprakāśikābhyām
|
प्रत्ययतत्त्वप्रकाशिकाभिः
pratyayatattvaprakāśikābhiḥ
|
Dativo |
प्रत्ययतत्त्वप्रकाशिकायै
pratyayatattvaprakāśikāyai
|
प्रत्ययतत्त्वप्रकाशिकाभ्याम्
pratyayatattvaprakāśikābhyām
|
प्रत्ययतत्त्वप्रकाशिकाभ्यः
pratyayatattvaprakāśikābhyaḥ
|
Ablativo |
प्रत्ययतत्त्वप्रकाशिकायाः
pratyayatattvaprakāśikāyāḥ
|
प्रत्ययतत्त्वप्रकाशिकाभ्याम्
pratyayatattvaprakāśikābhyām
|
प्रत्ययतत्त्वप्रकाशिकाभ्यः
pratyayatattvaprakāśikābhyaḥ
|
Genitivo |
प्रत्ययतत्त्वप्रकाशिकायाः
pratyayatattvaprakāśikāyāḥ
|
प्रत्ययतत्त्वप्रकाशिकयोः
pratyayatattvaprakāśikayoḥ
|
प्रत्ययतत्त्वप्रकाशिकानाम्
pratyayatattvaprakāśikānām
|
Locativo |
प्रत्ययतत्त्वप्रकाशिकायाम्
pratyayatattvaprakāśikāyām
|
प्रत्ययतत्त्वप्रकाशिकयोः
pratyayatattvaprakāśikayoḥ
|
प्रत्ययतत्त्वप्रकाशिकासु
pratyayatattvaprakāśikāsu
|