| Singular | Dual | Plural |
Nominative |
प्रत्ययत्वम्
pratyayatvam
|
प्रत्ययत्वे
pratyayatve
|
प्रत्ययत्वानि
pratyayatvāni
|
Vocative |
प्रत्ययत्व
pratyayatva
|
प्रत्ययत्वे
pratyayatve
|
प्रत्ययत्वानि
pratyayatvāni
|
Accusative |
प्रत्ययत्वम्
pratyayatvam
|
प्रत्ययत्वे
pratyayatve
|
प्रत्ययत्वानि
pratyayatvāni
|
Instrumental |
प्रत्ययत्वेन
pratyayatvena
|
प्रत्ययत्वाभ्याम्
pratyayatvābhyām
|
प्रत्ययत्वैः
pratyayatvaiḥ
|
Dative |
प्रत्ययत्वाय
pratyayatvāya
|
प्रत्ययत्वाभ्याम्
pratyayatvābhyām
|
प्रत्ययत्वेभ्यः
pratyayatvebhyaḥ
|
Ablative |
प्रत्ययत्वात्
pratyayatvāt
|
प्रत्ययत्वाभ्याम्
pratyayatvābhyām
|
प्रत्ययत्वेभ्यः
pratyayatvebhyaḥ
|
Genitive |
प्रत्ययत्वस्य
pratyayatvasya
|
प्रत्ययत्वयोः
pratyayatvayoḥ
|
प्रत्ययत्वानाम्
pratyayatvānām
|
Locative |
प्रत्ययत्वे
pratyayatve
|
प्रत्ययत्वयोः
pratyayatvayoḥ
|
प्रत्ययत्वेषु
pratyayatveṣu
|