Sanskrit tools

Sanskrit declension


Declension of प्रत्ययत्व pratyayatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्ययत्वम् pratyayatvam
प्रत्ययत्वे pratyayatve
प्रत्ययत्वानि pratyayatvāni
Vocative प्रत्ययत्व pratyayatva
प्रत्ययत्वे pratyayatve
प्रत्ययत्वानि pratyayatvāni
Accusative प्रत्ययत्वम् pratyayatvam
प्रत्ययत्वे pratyayatve
प्रत्ययत्वानि pratyayatvāni
Instrumental प्रत्ययत्वेन pratyayatvena
प्रत्ययत्वाभ्याम् pratyayatvābhyām
प्रत्ययत्वैः pratyayatvaiḥ
Dative प्रत्ययत्वाय pratyayatvāya
प्रत्ययत्वाभ्याम् pratyayatvābhyām
प्रत्ययत्वेभ्यः pratyayatvebhyaḥ
Ablative प्रत्ययत्वात् pratyayatvāt
प्रत्ययत्वाभ्याम् pratyayatvābhyām
प्रत्ययत्वेभ्यः pratyayatvebhyaḥ
Genitive प्रत्ययत्वस्य pratyayatvasya
प्रत्ययत्वयोः pratyayatvayoḥ
प्रत्ययत्वानाम् pratyayatvānām
Locative प्रत्ययत्वे pratyayatve
प्रत्ययत्वयोः pratyayatvayoḥ
प्रत्ययत्वेषु pratyayatveṣu