| Singular | Dual | Plural |
Nominativo |
प्रत्ययत्वम्
pratyayatvam
|
प्रत्ययत्वे
pratyayatve
|
प्रत्ययत्वानि
pratyayatvāni
|
Vocativo |
प्रत्ययत्व
pratyayatva
|
प्रत्ययत्वे
pratyayatve
|
प्रत्ययत्वानि
pratyayatvāni
|
Acusativo |
प्रत्ययत्वम्
pratyayatvam
|
प्रत्ययत्वे
pratyayatve
|
प्रत्ययत्वानि
pratyayatvāni
|
Instrumental |
प्रत्ययत्वेन
pratyayatvena
|
प्रत्ययत्वाभ्याम्
pratyayatvābhyām
|
प्रत्ययत्वैः
pratyayatvaiḥ
|
Dativo |
प्रत्ययत्वाय
pratyayatvāya
|
प्रत्ययत्वाभ्याम्
pratyayatvābhyām
|
प्रत्ययत्वेभ्यः
pratyayatvebhyaḥ
|
Ablativo |
प्रत्ययत्वात्
pratyayatvāt
|
प्रत्ययत्वाभ्याम्
pratyayatvābhyām
|
प्रत्ययत्वेभ्यः
pratyayatvebhyaḥ
|
Genitivo |
प्रत्ययत्वस्य
pratyayatvasya
|
प्रत्ययत्वयोः
pratyayatvayoḥ
|
प्रत्ययत्वानाम्
pratyayatvānām
|
Locativo |
प्रत्ययत्वे
pratyayatve
|
प्रत्ययत्वयोः
pratyayatvayoḥ
|
प्रत्ययत्वेषु
pratyayatveṣu
|