Sanskrit tools

Sanskrit declension


Declension of प्रत्ययधातु pratyayadhātu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्ययधातुः pratyayadhātuḥ
प्रत्ययधातू pratyayadhātū
प्रत्ययधातवः pratyayadhātavaḥ
Vocative प्रत्ययधातो pratyayadhāto
प्रत्ययधातू pratyayadhātū
प्रत्ययधातवः pratyayadhātavaḥ
Accusative प्रत्ययधातुम् pratyayadhātum
प्रत्ययधातू pratyayadhātū
प्रत्ययधातून् pratyayadhātūn
Instrumental प्रत्ययधातुना pratyayadhātunā
प्रत्ययधातुभ्याम् pratyayadhātubhyām
प्रत्ययधातुभिः pratyayadhātubhiḥ
Dative प्रत्ययधातवे pratyayadhātave
प्रत्ययधातुभ्याम् pratyayadhātubhyām
प्रत्ययधातुभ्यः pratyayadhātubhyaḥ
Ablative प्रत्ययधातोः pratyayadhātoḥ
प्रत्ययधातुभ्याम् pratyayadhātubhyām
प्रत्ययधातुभ्यः pratyayadhātubhyaḥ
Genitive प्रत्ययधातोः pratyayadhātoḥ
प्रत्ययधात्वोः pratyayadhātvoḥ
प्रत्ययधातूनाम् pratyayadhātūnām
Locative प्रत्ययधातौ pratyayadhātau
प्रत्ययधात्वोः pratyayadhātvoḥ
प्रत्ययधातुषु pratyayadhātuṣu