| Singular | Dual | Plural |
Nominativo |
प्रत्ययधातुः
pratyayadhātuḥ
|
प्रत्ययधातू
pratyayadhātū
|
प्रत्ययधातवः
pratyayadhātavaḥ
|
Vocativo |
प्रत्ययधातो
pratyayadhāto
|
प्रत्ययधातू
pratyayadhātū
|
प्रत्ययधातवः
pratyayadhātavaḥ
|
Acusativo |
प्रत्ययधातुम्
pratyayadhātum
|
प्रत्ययधातू
pratyayadhātū
|
प्रत्ययधातून्
pratyayadhātūn
|
Instrumental |
प्रत्ययधातुना
pratyayadhātunā
|
प्रत्ययधातुभ्याम्
pratyayadhātubhyām
|
प्रत्ययधातुभिः
pratyayadhātubhiḥ
|
Dativo |
प्रत्ययधातवे
pratyayadhātave
|
प्रत्ययधातुभ्याम्
pratyayadhātubhyām
|
प्रत्ययधातुभ्यः
pratyayadhātubhyaḥ
|
Ablativo |
प्रत्ययधातोः
pratyayadhātoḥ
|
प्रत्ययधातुभ्याम्
pratyayadhātubhyām
|
प्रत्ययधातुभ्यः
pratyayadhātubhyaḥ
|
Genitivo |
प्रत्ययधातोः
pratyayadhātoḥ
|
प्रत्ययधात्वोः
pratyayadhātvoḥ
|
प्रत्ययधातूनाम्
pratyayadhātūnām
|
Locativo |
प्रत्ययधातौ
pratyayadhātau
|
प्रत्ययधात्वोः
pratyayadhātvoḥ
|
प्रत्ययधातुषु
pratyayadhātuṣu
|