Sanskrit tools

Sanskrit declension


Declension of प्रत्ययप्रतिवचन pratyayaprativacana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्ययप्रतिवचनम् pratyayaprativacanam
प्रत्ययप्रतिवचने pratyayaprativacane
प्रत्ययप्रतिवचनानि pratyayaprativacanāni
Vocative प्रत्ययप्रतिवचन pratyayaprativacana
प्रत्ययप्रतिवचने pratyayaprativacane
प्रत्ययप्रतिवचनानि pratyayaprativacanāni
Accusative प्रत्ययप्रतिवचनम् pratyayaprativacanam
प्रत्ययप्रतिवचने pratyayaprativacane
प्रत्ययप्रतिवचनानि pratyayaprativacanāni
Instrumental प्रत्ययप्रतिवचनेन pratyayaprativacanena
प्रत्ययप्रतिवचनाभ्याम् pratyayaprativacanābhyām
प्रत्ययप्रतिवचनैः pratyayaprativacanaiḥ
Dative प्रत्ययप्रतिवचनाय pratyayaprativacanāya
प्रत्ययप्रतिवचनाभ्याम् pratyayaprativacanābhyām
प्रत्ययप्रतिवचनेभ्यः pratyayaprativacanebhyaḥ
Ablative प्रत्ययप्रतिवचनात् pratyayaprativacanāt
प्रत्ययप्रतिवचनाभ्याम् pratyayaprativacanābhyām
प्रत्ययप्रतिवचनेभ्यः pratyayaprativacanebhyaḥ
Genitive प्रत्ययप्रतिवचनस्य pratyayaprativacanasya
प्रत्ययप्रतिवचनयोः pratyayaprativacanayoḥ
प्रत्ययप्रतिवचनानाम् pratyayaprativacanānām
Locative प्रत्ययप्रतिवचने pratyayaprativacane
प्रत्ययप्रतिवचनयोः pratyayaprativacanayoḥ
प्रत्ययप्रतिवचनेषु pratyayaprativacaneṣu