| Singular | Dual | Plural |
Nominativo |
प्रत्ययप्रतिवचनम्
pratyayaprativacanam
|
प्रत्ययप्रतिवचने
pratyayaprativacane
|
प्रत्ययप्रतिवचनानि
pratyayaprativacanāni
|
Vocativo |
प्रत्ययप्रतिवचन
pratyayaprativacana
|
प्रत्ययप्रतिवचने
pratyayaprativacane
|
प्रत्ययप्रतिवचनानि
pratyayaprativacanāni
|
Acusativo |
प्रत्ययप्रतिवचनम्
pratyayaprativacanam
|
प्रत्ययप्रतिवचने
pratyayaprativacane
|
प्रत्ययप्रतिवचनानि
pratyayaprativacanāni
|
Instrumental |
प्रत्ययप्रतिवचनेन
pratyayaprativacanena
|
प्रत्ययप्रतिवचनाभ्याम्
pratyayaprativacanābhyām
|
प्रत्ययप्रतिवचनैः
pratyayaprativacanaiḥ
|
Dativo |
प्रत्ययप्रतिवचनाय
pratyayaprativacanāya
|
प्रत्ययप्रतिवचनाभ्याम्
pratyayaprativacanābhyām
|
प्रत्ययप्रतिवचनेभ्यः
pratyayaprativacanebhyaḥ
|
Ablativo |
प्रत्ययप्रतिवचनात्
pratyayaprativacanāt
|
प्रत्ययप्रतिवचनाभ्याम्
pratyayaprativacanābhyām
|
प्रत्ययप्रतिवचनेभ्यः
pratyayaprativacanebhyaḥ
|
Genitivo |
प्रत्ययप्रतिवचनस्य
pratyayaprativacanasya
|
प्रत्ययप्रतिवचनयोः
pratyayaprativacanayoḥ
|
प्रत्ययप्रतिवचनानाम्
pratyayaprativacanānām
|
Locativo |
प्रत्ययप्रतिवचने
pratyayaprativacane
|
प्रत्ययप्रतिवचनयोः
pratyayaprativacanayoḥ
|
प्रत्ययप्रतिवचनेषु
pratyayaprativacaneṣu
|