Sanskrit tools

Sanskrit declension


Declension of प्रत्ययमौक्तिकमाला pratyayamauktikamālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्ययमौक्तिकमाला pratyayamauktikamālā
प्रत्ययमौक्तिकमाले pratyayamauktikamāle
प्रत्ययमौक्तिकमालाः pratyayamauktikamālāḥ
Vocative प्रत्ययमौक्तिकमाले pratyayamauktikamāle
प्रत्ययमौक्तिकमाले pratyayamauktikamāle
प्रत्ययमौक्तिकमालाः pratyayamauktikamālāḥ
Accusative प्रत्ययमौक्तिकमालाम् pratyayamauktikamālām
प्रत्ययमौक्तिकमाले pratyayamauktikamāle
प्रत्ययमौक्तिकमालाः pratyayamauktikamālāḥ
Instrumental प्रत्ययमौक्तिकमालया pratyayamauktikamālayā
प्रत्ययमौक्तिकमालाभ्याम् pratyayamauktikamālābhyām
प्रत्ययमौक्तिकमालाभिः pratyayamauktikamālābhiḥ
Dative प्रत्ययमौक्तिकमालायै pratyayamauktikamālāyai
प्रत्ययमौक्तिकमालाभ्याम् pratyayamauktikamālābhyām
प्रत्ययमौक्तिकमालाभ्यः pratyayamauktikamālābhyaḥ
Ablative प्रत्ययमौक्तिकमालायाः pratyayamauktikamālāyāḥ
प्रत्ययमौक्तिकमालाभ्याम् pratyayamauktikamālābhyām
प्रत्ययमौक्तिकमालाभ्यः pratyayamauktikamālābhyaḥ
Genitive प्रत्ययमौक्तिकमालायाः pratyayamauktikamālāyāḥ
प्रत्ययमौक्तिकमालयोः pratyayamauktikamālayoḥ
प्रत्ययमौक्तिकमालानाम् pratyayamauktikamālānām
Locative प्रत्ययमौक्तिकमालायाम् pratyayamauktikamālāyām
प्रत्ययमौक्तिकमालयोः pratyayamauktikamālayoḥ
प्रत्ययमौक्तिकमालासु pratyayamauktikamālāsu