| Singular | Dual | Plural |
Nominativo |
प्रत्ययमौक्तिकमाला
pratyayamauktikamālā
|
प्रत्ययमौक्तिकमाले
pratyayamauktikamāle
|
प्रत्ययमौक्तिकमालाः
pratyayamauktikamālāḥ
|
Vocativo |
प्रत्ययमौक्तिकमाले
pratyayamauktikamāle
|
प्रत्ययमौक्तिकमाले
pratyayamauktikamāle
|
प्रत्ययमौक्तिकमालाः
pratyayamauktikamālāḥ
|
Acusativo |
प्रत्ययमौक्तिकमालाम्
pratyayamauktikamālām
|
प्रत्ययमौक्तिकमाले
pratyayamauktikamāle
|
प्रत्ययमौक्तिकमालाः
pratyayamauktikamālāḥ
|
Instrumental |
प्रत्ययमौक्तिकमालया
pratyayamauktikamālayā
|
प्रत्ययमौक्तिकमालाभ्याम्
pratyayamauktikamālābhyām
|
प्रत्ययमौक्तिकमालाभिः
pratyayamauktikamālābhiḥ
|
Dativo |
प्रत्ययमौक्तिकमालायै
pratyayamauktikamālāyai
|
प्रत्ययमौक्तिकमालाभ्याम्
pratyayamauktikamālābhyām
|
प्रत्ययमौक्तिकमालाभ्यः
pratyayamauktikamālābhyaḥ
|
Ablativo |
प्रत्ययमौक्तिकमालायाः
pratyayamauktikamālāyāḥ
|
प्रत्ययमौक्तिकमालाभ्याम्
pratyayamauktikamālābhyām
|
प्रत्ययमौक्तिकमालाभ्यः
pratyayamauktikamālābhyaḥ
|
Genitivo |
प्रत्ययमौक्तिकमालायाः
pratyayamauktikamālāyāḥ
|
प्रत्ययमौक्तिकमालयोः
pratyayamauktikamālayoḥ
|
प्रत्ययमौक्तिकमालानाम्
pratyayamauktikamālānām
|
Locativo |
प्रत्ययमौक्तिकमालायाम्
pratyayamauktikamālāyām
|
प्रत्ययमौक्तिकमालयोः
pratyayamauktikamālayoḥ
|
प्रत्ययमौक्तिकमालासु
pratyayamauktikamālāsu
|