Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रत्ययमौक्तिकमाला pratyayamauktikamālā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रत्ययमौक्तिकमाला pratyayamauktikamālā
प्रत्ययमौक्तिकमाले pratyayamauktikamāle
प्रत्ययमौक्तिकमालाः pratyayamauktikamālāḥ
Vocativo प्रत्ययमौक्तिकमाले pratyayamauktikamāle
प्रत्ययमौक्तिकमाले pratyayamauktikamāle
प्रत्ययमौक्तिकमालाः pratyayamauktikamālāḥ
Acusativo प्रत्ययमौक्तिकमालाम् pratyayamauktikamālām
प्रत्ययमौक्तिकमाले pratyayamauktikamāle
प्रत्ययमौक्तिकमालाः pratyayamauktikamālāḥ
Instrumental प्रत्ययमौक्तिकमालया pratyayamauktikamālayā
प्रत्ययमौक्तिकमालाभ्याम् pratyayamauktikamālābhyām
प्रत्ययमौक्तिकमालाभिः pratyayamauktikamālābhiḥ
Dativo प्रत्ययमौक्तिकमालायै pratyayamauktikamālāyai
प्रत्ययमौक्तिकमालाभ्याम् pratyayamauktikamālābhyām
प्रत्ययमौक्तिकमालाभ्यः pratyayamauktikamālābhyaḥ
Ablativo प्रत्ययमौक्तिकमालायाः pratyayamauktikamālāyāḥ
प्रत्ययमौक्तिकमालाभ्याम् pratyayamauktikamālābhyām
प्रत्ययमौक्तिकमालाभ्यः pratyayamauktikamālābhyaḥ
Genitivo प्रत्ययमौक्तिकमालायाः pratyayamauktikamālāyāḥ
प्रत्ययमौक्तिकमालयोः pratyayamauktikamālayoḥ
प्रत्ययमौक्तिकमालानाम् pratyayamauktikamālānām
Locativo प्रत्ययमौक्तिकमालायाम् pratyayamauktikamālāyām
प्रत्ययमौक्तिकमालयोः pratyayamauktikamālayoḥ
प्रत्ययमौक्तिकमालासु pratyayamauktikamālāsu