| Singular | Dual | Plural |
Nominative |
प्रत्ययलोपः
pratyayalopaḥ
|
प्रत्ययलोपौ
pratyayalopau
|
प्रत्ययलोपाः
pratyayalopāḥ
|
Vocative |
प्रत्ययलोप
pratyayalopa
|
प्रत्ययलोपौ
pratyayalopau
|
प्रत्ययलोपाः
pratyayalopāḥ
|
Accusative |
प्रत्ययलोपम्
pratyayalopam
|
प्रत्ययलोपौ
pratyayalopau
|
प्रत्ययलोपान्
pratyayalopān
|
Instrumental |
प्रत्ययलोपेन
pratyayalopena
|
प्रत्ययलोपाभ्याम्
pratyayalopābhyām
|
प्रत्ययलोपैः
pratyayalopaiḥ
|
Dative |
प्रत्ययलोपाय
pratyayalopāya
|
प्रत्ययलोपाभ्याम्
pratyayalopābhyām
|
प्रत्ययलोपेभ्यः
pratyayalopebhyaḥ
|
Ablative |
प्रत्ययलोपात्
pratyayalopāt
|
प्रत्ययलोपाभ्याम्
pratyayalopābhyām
|
प्रत्ययलोपेभ्यः
pratyayalopebhyaḥ
|
Genitive |
प्रत्ययलोपस्य
pratyayalopasya
|
प्रत्ययलोपयोः
pratyayalopayoḥ
|
प्रत्ययलोपानाम्
pratyayalopānām
|
Locative |
प्रत्ययलोपे
pratyayalope
|
प्रत्ययलोपयोः
pratyayalopayoḥ
|
प्रत्ययलोपेषु
pratyayalopeṣu
|