| Singular | Dual | Plural |
Nominativo |
प्रत्ययलोपः
pratyayalopaḥ
|
प्रत्ययलोपौ
pratyayalopau
|
प्रत्ययलोपाः
pratyayalopāḥ
|
Vocativo |
प्रत्ययलोप
pratyayalopa
|
प्रत्ययलोपौ
pratyayalopau
|
प्रत्ययलोपाः
pratyayalopāḥ
|
Acusativo |
प्रत्ययलोपम्
pratyayalopam
|
प्रत्ययलोपौ
pratyayalopau
|
प्रत्ययलोपान्
pratyayalopān
|
Instrumental |
प्रत्ययलोपेन
pratyayalopena
|
प्रत्ययलोपाभ्याम्
pratyayalopābhyām
|
प्रत्ययलोपैः
pratyayalopaiḥ
|
Dativo |
प्रत्ययलोपाय
pratyayalopāya
|
प्रत्ययलोपाभ्याम्
pratyayalopābhyām
|
प्रत्ययलोपेभ्यः
pratyayalopebhyaḥ
|
Ablativo |
प्रत्ययलोपात्
pratyayalopāt
|
प्रत्ययलोपाभ्याम्
pratyayalopābhyām
|
प्रत्ययलोपेभ्यः
pratyayalopebhyaḥ
|
Genitivo |
प्रत्ययलोपस्य
pratyayalopasya
|
प्रत्ययलोपयोः
pratyayalopayoḥ
|
प्रत्ययलोपानाम्
pratyayalopānām
|
Locativo |
प्रत्ययलोपे
pratyayalope
|
प्रत्ययलोपयोः
pratyayalopayoḥ
|
प्रत्ययलोपेषु
pratyayalopeṣu
|