Sanskrit tools

Sanskrit declension


Declension of प्रत्ययस्वर pratyayasvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्ययस्वरः pratyayasvaraḥ
प्रत्ययस्वरौ pratyayasvarau
प्रत्ययस्वराः pratyayasvarāḥ
Vocative प्रत्ययस्वर pratyayasvara
प्रत्ययस्वरौ pratyayasvarau
प्रत्ययस्वराः pratyayasvarāḥ
Accusative प्रत्ययस्वरम् pratyayasvaram
प्रत्ययस्वरौ pratyayasvarau
प्रत्ययस्वरान् pratyayasvarān
Instrumental प्रत्ययस्वरेण pratyayasvareṇa
प्रत्ययस्वराभ्याम् pratyayasvarābhyām
प्रत्ययस्वरैः pratyayasvaraiḥ
Dative प्रत्ययस्वराय pratyayasvarāya
प्रत्ययस्वराभ्याम् pratyayasvarābhyām
प्रत्ययस्वरेभ्यः pratyayasvarebhyaḥ
Ablative प्रत्ययस्वरात् pratyayasvarāt
प्रत्ययस्वराभ्याम् pratyayasvarābhyām
प्रत्ययस्वरेभ्यः pratyayasvarebhyaḥ
Genitive प्रत्ययस्वरस्य pratyayasvarasya
प्रत्ययस्वरयोः pratyayasvarayoḥ
प्रत्ययस्वराणाम् pratyayasvarāṇām
Locative प्रत्ययस्वरे pratyayasvare
प्रत्ययस्वरयोः pratyayasvarayoḥ
प्रत्ययस्वरेषु pratyayasvareṣu