| Singular | Dual | Plural |
Nominativo |
प्रत्ययस्वरः
pratyayasvaraḥ
|
प्रत्ययस्वरौ
pratyayasvarau
|
प्रत्ययस्वराः
pratyayasvarāḥ
|
Vocativo |
प्रत्ययस्वर
pratyayasvara
|
प्रत्ययस्वरौ
pratyayasvarau
|
प्रत्ययस्वराः
pratyayasvarāḥ
|
Acusativo |
प्रत्ययस्वरम्
pratyayasvaram
|
प्रत्ययस्वरौ
pratyayasvarau
|
प्रत्ययस्वरान्
pratyayasvarān
|
Instrumental |
प्रत्ययस्वरेण
pratyayasvareṇa
|
प्रत्ययस्वराभ्याम्
pratyayasvarābhyām
|
प्रत्ययस्वरैः
pratyayasvaraiḥ
|
Dativo |
प्रत्ययस्वराय
pratyayasvarāya
|
प्रत्ययस्वराभ्याम्
pratyayasvarābhyām
|
प्रत्ययस्वरेभ्यः
pratyayasvarebhyaḥ
|
Ablativo |
प्रत्ययस्वरात्
pratyayasvarāt
|
प्रत्ययस्वराभ्याम्
pratyayasvarābhyām
|
प्रत्ययस्वरेभ्यः
pratyayasvarebhyaḥ
|
Genitivo |
प्रत्ययस्वरस्य
pratyayasvarasya
|
प्रत्ययस्वरयोः
pratyayasvarayoḥ
|
प्रत्ययस्वराणाम्
pratyayasvarāṇām
|
Locativo |
प्रत्ययस्वरे
pratyayasvare
|
प्रत्ययस्वरयोः
pratyayasvarayoḥ
|
प्रत्ययस्वरेषु
pratyayasvareṣu
|