Sanskrit tools

Sanskrit declension


Declension of प्रत्ययात्म pratyayātma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्ययात्मः pratyayātmaḥ
प्रत्ययात्मौ pratyayātmau
प्रत्ययात्माः pratyayātmāḥ
Vocative प्रत्ययात्म pratyayātma
प्रत्ययात्मौ pratyayātmau
प्रत्ययात्माः pratyayātmāḥ
Accusative प्रत्ययात्मम् pratyayātmam
प्रत्ययात्मौ pratyayātmau
प्रत्ययात्मान् pratyayātmān
Instrumental प्रत्ययात्मेन pratyayātmena
प्रत्ययात्माभ्याम् pratyayātmābhyām
प्रत्ययात्मैः pratyayātmaiḥ
Dative प्रत्ययात्माय pratyayātmāya
प्रत्ययात्माभ्याम् pratyayātmābhyām
प्रत्ययात्मेभ्यः pratyayātmebhyaḥ
Ablative प्रत्ययात्मात् pratyayātmāt
प्रत्ययात्माभ्याम् pratyayātmābhyām
प्रत्ययात्मेभ्यः pratyayātmebhyaḥ
Genitive प्रत्ययात्मस्य pratyayātmasya
प्रत्ययात्मयोः pratyayātmayoḥ
प्रत्ययात्मानाम् pratyayātmānām
Locative प्रत्ययात्मे pratyayātme
प्रत्ययात्मयोः pratyayātmayoḥ
प्रत्ययात्मेषु pratyayātmeṣu