| Singular | Dual | Plural |
Nominative |
प्रत्ययात्मः
pratyayātmaḥ
|
प्रत्ययात्मौ
pratyayātmau
|
प्रत्ययात्माः
pratyayātmāḥ
|
Vocative |
प्रत्ययात्म
pratyayātma
|
प्रत्ययात्मौ
pratyayātmau
|
प्रत्ययात्माः
pratyayātmāḥ
|
Accusative |
प्रत्ययात्मम्
pratyayātmam
|
प्रत्ययात्मौ
pratyayātmau
|
प्रत्ययात्मान्
pratyayātmān
|
Instrumental |
प्रत्ययात्मेन
pratyayātmena
|
प्रत्ययात्माभ्याम्
pratyayātmābhyām
|
प्रत्ययात्मैः
pratyayātmaiḥ
|
Dative |
प्रत्ययात्माय
pratyayātmāya
|
प्रत्ययात्माभ्याम्
pratyayātmābhyām
|
प्रत्ययात्मेभ्यः
pratyayātmebhyaḥ
|
Ablative |
प्रत्ययात्मात्
pratyayātmāt
|
प्रत्ययात्माभ्याम्
pratyayātmābhyām
|
प्रत्ययात्मेभ्यः
pratyayātmebhyaḥ
|
Genitive |
प्रत्ययात्मस्य
pratyayātmasya
|
प्रत्ययात्मयोः
pratyayātmayoḥ
|
प्रत्ययात्मानाम्
pratyayātmānām
|
Locative |
प्रत्ययात्मे
pratyayātme
|
प्रत्ययात्मयोः
pratyayātmayoḥ
|
प्रत्ययात्मेषु
pratyayātmeṣu
|