Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रत्ययात्म pratyayātma, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रत्ययात्मः pratyayātmaḥ
प्रत्ययात्मौ pratyayātmau
प्रत्ययात्माः pratyayātmāḥ
Vocativo प्रत्ययात्म pratyayātma
प्रत्ययात्मौ pratyayātmau
प्रत्ययात्माः pratyayātmāḥ
Acusativo प्रत्ययात्मम् pratyayātmam
प्रत्ययात्मौ pratyayātmau
प्रत्ययात्मान् pratyayātmān
Instrumental प्रत्ययात्मेन pratyayātmena
प्रत्ययात्माभ्याम् pratyayātmābhyām
प्रत्ययात्मैः pratyayātmaiḥ
Dativo प्रत्ययात्माय pratyayātmāya
प्रत्ययात्माभ्याम् pratyayātmābhyām
प्रत्ययात्मेभ्यः pratyayātmebhyaḥ
Ablativo प्रत्ययात्मात् pratyayātmāt
प्रत्ययात्माभ्याम् pratyayātmābhyām
प्रत्ययात्मेभ्यः pratyayātmebhyaḥ
Genitivo प्रत्ययात्मस्य pratyayātmasya
प्रत्ययात्मयोः pratyayātmayoḥ
प्रत्ययात्मानाम् pratyayātmānām
Locativo प्रत्ययात्मे pratyayātme
प्रत्ययात्मयोः pratyayātmayoḥ
प्रत्ययात्मेषु pratyayātmeṣu