Sanskrit tools

Sanskrit declension


Declension of प्रत्ययितव्या pratyayitavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्ययितव्या pratyayitavyā
प्रत्ययितव्ये pratyayitavye
प्रत्ययितव्याः pratyayitavyāḥ
Vocative प्रत्ययितव्ये pratyayitavye
प्रत्ययितव्ये pratyayitavye
प्रत्ययितव्याः pratyayitavyāḥ
Accusative प्रत्ययितव्याम् pratyayitavyām
प्रत्ययितव्ये pratyayitavye
प्रत्ययितव्याः pratyayitavyāḥ
Instrumental प्रत्ययितव्यया pratyayitavyayā
प्रत्ययितव्याभ्याम् pratyayitavyābhyām
प्रत्ययितव्याभिः pratyayitavyābhiḥ
Dative प्रत्ययितव्यायै pratyayitavyāyai
प्रत्ययितव्याभ्याम् pratyayitavyābhyām
प्रत्ययितव्याभ्यः pratyayitavyābhyaḥ
Ablative प्रत्ययितव्यायाः pratyayitavyāyāḥ
प्रत्ययितव्याभ्याम् pratyayitavyābhyām
प्रत्ययितव्याभ्यः pratyayitavyābhyaḥ
Genitive प्रत्ययितव्यायाः pratyayitavyāyāḥ
प्रत्ययितव्ययोः pratyayitavyayoḥ
प्रत्ययितव्यानाम् pratyayitavyānām
Locative प्रत्ययितव्यायाम् pratyayitavyāyām
प्रत्ययितव्ययोः pratyayitavyayoḥ
प्रत्ययितव्यासु pratyayitavyāsu