| Singular | Dual | Plural |
Nominativo |
प्रत्ययितव्या
pratyayitavyā
|
प्रत्ययितव्ये
pratyayitavye
|
प्रत्ययितव्याः
pratyayitavyāḥ
|
Vocativo |
प्रत्ययितव्ये
pratyayitavye
|
प्रत्ययितव्ये
pratyayitavye
|
प्रत्ययितव्याः
pratyayitavyāḥ
|
Acusativo |
प्रत्ययितव्याम्
pratyayitavyām
|
प्रत्ययितव्ये
pratyayitavye
|
प्रत्ययितव्याः
pratyayitavyāḥ
|
Instrumental |
प्रत्ययितव्यया
pratyayitavyayā
|
प्रत्ययितव्याभ्याम्
pratyayitavyābhyām
|
प्रत्ययितव्याभिः
pratyayitavyābhiḥ
|
Dativo |
प्रत्ययितव्यायै
pratyayitavyāyai
|
प्रत्ययितव्याभ्याम्
pratyayitavyābhyām
|
प्रत्ययितव्याभ्यः
pratyayitavyābhyaḥ
|
Ablativo |
प्रत्ययितव्यायाः
pratyayitavyāyāḥ
|
प्रत्ययितव्याभ्याम्
pratyayitavyābhyām
|
प्रत्ययितव्याभ्यः
pratyayitavyābhyaḥ
|
Genitivo |
प्रत्ययितव्यायाः
pratyayitavyāyāḥ
|
प्रत्ययितव्ययोः
pratyayitavyayoḥ
|
प्रत्ययितव्यानाम्
pratyayitavyānām
|
Locativo |
प्रत्ययितव्यायाम्
pratyayitavyāyām
|
प्रत्ययितव्ययोः
pratyayitavyayoḥ
|
प्रत्ययितव्यासु
pratyayitavyāsu
|