Sanskrit tools

Sanskrit declension


Declension of प्रत्ययितव्य pratyayitavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्ययितव्यम् pratyayitavyam
प्रत्ययितव्ये pratyayitavye
प्रत्ययितव्यानि pratyayitavyāni
Vocative प्रत्ययितव्य pratyayitavya
प्रत्ययितव्ये pratyayitavye
प्रत्ययितव्यानि pratyayitavyāni
Accusative प्रत्ययितव्यम् pratyayitavyam
प्रत्ययितव्ये pratyayitavye
प्रत्ययितव्यानि pratyayitavyāni
Instrumental प्रत्ययितव्येन pratyayitavyena
प्रत्ययितव्याभ्याम् pratyayitavyābhyām
प्रत्ययितव्यैः pratyayitavyaiḥ
Dative प्रत्ययितव्याय pratyayitavyāya
प्रत्ययितव्याभ्याम् pratyayitavyābhyām
प्रत्ययितव्येभ्यः pratyayitavyebhyaḥ
Ablative प्रत्ययितव्यात् pratyayitavyāt
प्रत्ययितव्याभ्याम् pratyayitavyābhyām
प्रत्ययितव्येभ्यः pratyayitavyebhyaḥ
Genitive प्रत्ययितव्यस्य pratyayitavyasya
प्रत्ययितव्ययोः pratyayitavyayoḥ
प्रत्ययितव्यानाम् pratyayitavyānām
Locative प्रत्ययितव्ये pratyayitavye
प्रत्ययितव्ययोः pratyayitavyayoḥ
प्रत्ययितव्येषु pratyayitavyeṣu