| Singular | Dual | Plural |
Nominativo |
प्रत्ययितव्यम्
pratyayitavyam
|
प्रत्ययितव्ये
pratyayitavye
|
प्रत्ययितव्यानि
pratyayitavyāni
|
Vocativo |
प्रत्ययितव्य
pratyayitavya
|
प्रत्ययितव्ये
pratyayitavye
|
प्रत्ययितव्यानि
pratyayitavyāni
|
Acusativo |
प्रत्ययितव्यम्
pratyayitavyam
|
प्रत्ययितव्ये
pratyayitavye
|
प्रत्ययितव्यानि
pratyayitavyāni
|
Instrumental |
प्रत्ययितव्येन
pratyayitavyena
|
प्रत्ययितव्याभ्याम्
pratyayitavyābhyām
|
प्रत्ययितव्यैः
pratyayitavyaiḥ
|
Dativo |
प्रत्ययितव्याय
pratyayitavyāya
|
प्रत्ययितव्याभ्याम्
pratyayitavyābhyām
|
प्रत्ययितव्येभ्यः
pratyayitavyebhyaḥ
|
Ablativo |
प्रत्ययितव्यात्
pratyayitavyāt
|
प्रत्ययितव्याभ्याम्
pratyayitavyābhyām
|
प्रत्ययितव्येभ्यः
pratyayitavyebhyaḥ
|
Genitivo |
प्रत्ययितव्यस्य
pratyayitavyasya
|
प्रत्ययितव्ययोः
pratyayitavyayoḥ
|
प्रत्ययितव्यानाम्
pratyayitavyānām
|
Locativo |
प्रत्ययितव्ये
pratyayitavye
|
प्रत्ययितव्ययोः
pratyayitavyayoḥ
|
प्रत्ययितव्येषु
pratyayitavyeṣu
|