| Singular | Dual | Plural |
Nominative |
प्रत्यायना
pratyāyanā
|
प्रत्यायने
pratyāyane
|
प्रत्यायनाः
pratyāyanāḥ
|
Vocative |
प्रत्यायने
pratyāyane
|
प्रत्यायने
pratyāyane
|
प्रत्यायनाः
pratyāyanāḥ
|
Accusative |
प्रत्यायनाम्
pratyāyanām
|
प्रत्यायने
pratyāyane
|
प्रत्यायनाः
pratyāyanāḥ
|
Instrumental |
प्रत्यायनया
pratyāyanayā
|
प्रत्यायनाभ्याम्
pratyāyanābhyām
|
प्रत्यायनाभिः
pratyāyanābhiḥ
|
Dative |
प्रत्यायनायै
pratyāyanāyai
|
प्रत्यायनाभ्याम्
pratyāyanābhyām
|
प्रत्यायनाभ्यः
pratyāyanābhyaḥ
|
Ablative |
प्रत्यायनायाः
pratyāyanāyāḥ
|
प्रत्यायनाभ्याम्
pratyāyanābhyām
|
प्रत्यायनाभ्यः
pratyāyanābhyaḥ
|
Genitive |
प्रत्यायनायाः
pratyāyanāyāḥ
|
प्रत्यायनयोः
pratyāyanayoḥ
|
प्रत्यायनानाम्
pratyāyanānām
|
Locative |
प्रत्यायनायाम्
pratyāyanāyām
|
प्रत्यायनयोः
pratyāyanayoḥ
|
प्रत्यायनासु
pratyāyanāsu
|