| Singular | Dual | Plural |
Nominativo |
प्रत्यायना
pratyāyanā
|
प्रत्यायने
pratyāyane
|
प्रत्यायनाः
pratyāyanāḥ
|
Vocativo |
प्रत्यायने
pratyāyane
|
प्रत्यायने
pratyāyane
|
प्रत्यायनाः
pratyāyanāḥ
|
Acusativo |
प्रत्यायनाम्
pratyāyanām
|
प्रत्यायने
pratyāyane
|
प्रत्यायनाः
pratyāyanāḥ
|
Instrumental |
प्रत्यायनया
pratyāyanayā
|
प्रत्यायनाभ्याम्
pratyāyanābhyām
|
प्रत्यायनाभिः
pratyāyanābhiḥ
|
Dativo |
प्रत्यायनायै
pratyāyanāyai
|
प्रत्यायनाभ्याम्
pratyāyanābhyām
|
प्रत्यायनाभ्यः
pratyāyanābhyaḥ
|
Ablativo |
प्रत्यायनायाः
pratyāyanāyāḥ
|
प्रत्यायनाभ्याम्
pratyāyanābhyām
|
प्रत्यायनाभ्यः
pratyāyanābhyaḥ
|
Genitivo |
प्रत्यायनायाः
pratyāyanāyāḥ
|
प्रत्यायनयोः
pratyāyanayoḥ
|
प्रत्यायनानाम्
pratyāyanānām
|
Locativo |
प्रत्यायनायाम्
pratyāyanāyām
|
प्रत्यायनयोः
pratyāyanayoḥ
|
प्रत्यायनासु
pratyāyanāsu
|