Sanskrit tools

Sanskrit declension


Declension of प्रत्याययितव्य pratyāyayitavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्याययितव्यम् pratyāyayitavyam
प्रत्याययितव्ये pratyāyayitavye
प्रत्याययितव्यानि pratyāyayitavyāni
Vocative प्रत्याययितव्य pratyāyayitavya
प्रत्याययितव्ये pratyāyayitavye
प्रत्याययितव्यानि pratyāyayitavyāni
Accusative प्रत्याययितव्यम् pratyāyayitavyam
प्रत्याययितव्ये pratyāyayitavye
प्रत्याययितव्यानि pratyāyayitavyāni
Instrumental प्रत्याययितव्येन pratyāyayitavyena
प्रत्याययितव्याभ्याम् pratyāyayitavyābhyām
प्रत्याययितव्यैः pratyāyayitavyaiḥ
Dative प्रत्याययितव्याय pratyāyayitavyāya
प्रत्याययितव्याभ्याम् pratyāyayitavyābhyām
प्रत्याययितव्येभ्यः pratyāyayitavyebhyaḥ
Ablative प्रत्याययितव्यात् pratyāyayitavyāt
प्रत्याययितव्याभ्याम् pratyāyayitavyābhyām
प्रत्याययितव्येभ्यः pratyāyayitavyebhyaḥ
Genitive प्रत्याययितव्यस्य pratyāyayitavyasya
प्रत्याययितव्ययोः pratyāyayitavyayoḥ
प्रत्याययितव्यानाम् pratyāyayitavyānām
Locative प्रत्याययितव्ये pratyāyayitavye
प्रत्याययितव्ययोः pratyāyayitavyayoḥ
प्रत्याययितव्येषु pratyāyayitavyeṣu