| Singular | Dual | Plural |
Nominativo |
प्रत्याययितव्यम्
pratyāyayitavyam
|
प्रत्याययितव्ये
pratyāyayitavye
|
प्रत्याययितव्यानि
pratyāyayitavyāni
|
Vocativo |
प्रत्याययितव्य
pratyāyayitavya
|
प्रत्याययितव्ये
pratyāyayitavye
|
प्रत्याययितव्यानि
pratyāyayitavyāni
|
Acusativo |
प्रत्याययितव्यम्
pratyāyayitavyam
|
प्रत्याययितव्ये
pratyāyayitavye
|
प्रत्याययितव्यानि
pratyāyayitavyāni
|
Instrumental |
प्रत्याययितव्येन
pratyāyayitavyena
|
प्रत्याययितव्याभ्याम्
pratyāyayitavyābhyām
|
प्रत्याययितव्यैः
pratyāyayitavyaiḥ
|
Dativo |
प्रत्याययितव्याय
pratyāyayitavyāya
|
प्रत्याययितव्याभ्याम्
pratyāyayitavyābhyām
|
प्रत्याययितव्येभ्यः
pratyāyayitavyebhyaḥ
|
Ablativo |
प्रत्याययितव्यात्
pratyāyayitavyāt
|
प्रत्याययितव्याभ्याम्
pratyāyayitavyābhyām
|
प्रत्याययितव्येभ्यः
pratyāyayitavyebhyaḥ
|
Genitivo |
प्रत्याययितव्यस्य
pratyāyayitavyasya
|
प्रत्याययितव्ययोः
pratyāyayitavyayoḥ
|
प्रत्याययितव्यानाम्
pratyāyayitavyānām
|
Locativo |
प्रत्याययितव्ये
pratyāyayitavye
|
प्रत्याययितव्ययोः
pratyāyayitavyayoḥ
|
प्रत्याययितव्येषु
pratyāyayitavyeṣu
|