Sanskrit tools

Sanskrit declension


Declension of प्रत्यायिता pratyāyitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यायिता pratyāyitā
प्रत्यायिते pratyāyite
प्रत्यायिताः pratyāyitāḥ
Vocative प्रत्यायिते pratyāyite
प्रत्यायिते pratyāyite
प्रत्यायिताः pratyāyitāḥ
Accusative प्रत्यायिताम् pratyāyitām
प्रत्यायिते pratyāyite
प्रत्यायिताः pratyāyitāḥ
Instrumental प्रत्यायितया pratyāyitayā
प्रत्यायिताभ्याम् pratyāyitābhyām
प्रत्यायिताभिः pratyāyitābhiḥ
Dative प्रत्यायितायै pratyāyitāyai
प्रत्यायिताभ्याम् pratyāyitābhyām
प्रत्यायिताभ्यः pratyāyitābhyaḥ
Ablative प्रत्यायितायाः pratyāyitāyāḥ
प्रत्यायिताभ्याम् pratyāyitābhyām
प्रत्यायिताभ्यः pratyāyitābhyaḥ
Genitive प्रत्यायितायाः pratyāyitāyāḥ
प्रत्यायितयोः pratyāyitayoḥ
प्रत्यायितानाम् pratyāyitānām
Locative प्रत्यायितायाम् pratyāyitāyām
प्रत्यायितयोः pratyāyitayoḥ
प्रत्यायितासु pratyāyitāsu