| Singular | Dual | Plural |
Nominativo |
प्रत्यायिता
pratyāyitā
|
प्रत्यायिते
pratyāyite
|
प्रत्यायिताः
pratyāyitāḥ
|
Vocativo |
प्रत्यायिते
pratyāyite
|
प्रत्यायिते
pratyāyite
|
प्रत्यायिताः
pratyāyitāḥ
|
Acusativo |
प्रत्यायिताम्
pratyāyitām
|
प्रत्यायिते
pratyāyite
|
प्रत्यायिताः
pratyāyitāḥ
|
Instrumental |
प्रत्यायितया
pratyāyitayā
|
प्रत्यायिताभ्याम्
pratyāyitābhyām
|
प्रत्यायिताभिः
pratyāyitābhiḥ
|
Dativo |
प्रत्यायितायै
pratyāyitāyai
|
प्रत्यायिताभ्याम्
pratyāyitābhyām
|
प्रत्यायिताभ्यः
pratyāyitābhyaḥ
|
Ablativo |
प्रत्यायितायाः
pratyāyitāyāḥ
|
प्रत्यायिताभ्याम्
pratyāyitābhyām
|
प्रत्यायिताभ्यः
pratyāyitābhyaḥ
|
Genitivo |
प्रत्यायितायाः
pratyāyitāyāḥ
|
प्रत्यायितयोः
pratyāyitayoḥ
|
प्रत्यायितानाम्
pratyāyitānām
|
Locativo |
प्रत्यायितायाम्
pratyāyitāyām
|
प्रत्यायितयोः
pratyāyitayoḥ
|
प्रत्यायितासु
pratyāyitāsu
|